D 71-32 Devīmāhātmya

Manuscript culture infobox

Filmed in: D 71/32
Title: Devīmāhātmya
Dimensions: 23 x 5.1 cm x 38 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.:
Remarks:


Reel No. D 71-32

Title Devīmāhātmya

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 23.0 x 5.1 cm

Binding Hole

Folios 38

Lines per Folio 5

Foliation figures in the right margins of the verso

Place of Deposite Kathmandu

Manuscript Features

Available folios: 1-12, 14-41

Excerpts

Beginning

ca tāluke ||
kāmākhyā cibukaṃ rakṣed vācaṃ me sarvvamaṃgalā || 24 ||
grīvāyāṃ bhadrakālī ca pṛṣṭhāvaṃśe dhanurddharī |
nīlagrīvā bahiṣkaṇṭhe nalikāṃ nalakūcalī || 25 ||
khadgadhāriś cubhau skandhau bāhū me vajradhāriṇī ||
hastau ca daṇḍinī rakṣed ambikā cāṃgulīs tathā || 26 ||
nakhān śūleśvarī rakṣet kukṣau rakṣet kaledvarī ||
stanau rakṣe(!) mahādevī manaḥ śokavināśinī || 27 ||
hṛdaye lalitā devī udare siṃhavāhinī |
nābhiṃ ca kāminīm rakṣed guhyaṃ guhyeśvarī tathā || 28 ||
me(ndhra)ñ ca rakṣed durggandhā ka(ṭy)āṃ(?) bhagavatī tathā |
bhūteśvarī muṣkayugme urū me meṣavāhinī || 29 ||
jaṃghe mahābalā proktā jānuyugme vināyakī ||
gulphayor nnārasiṃhī ca pādapṛṣṭhe ca tejasī || 30 || (fol. 3r1-5)


«Sub-Colophons:»

iti śrīmārkkaṇḍeyapurāṇe devīmahātmye brahmaviracitaṃ śrīdevyā śrīdevyā kavacaṃ samāptam || 1 || (fol. 5r4)

iti śrīmārkkaṇḍeyapurāṇe sāvarṇṇike manvantare śrīdevīmahātmye madhukaiṭabhavadhaḥ prathamacaritra(!) samāptaṃ || 1 || ❁ || (fol. 12r1)

iti śrīmārkkaṇḍeyapurāṇe sāvarṇṇike manvantare śrīdevīmahātmye madhyamacaritre tṛtīye mandare mahiṣāsuravadhaḥ || 3 || (fol. 20r1-2)

iti śrīmārkkaṇḍeyapurāṇe sāvarṇṇike manvantare śrīdevīmahātmye mahiṣāsuravadhe śakrādistuti madhyamacaritre samāptaṃ || 4 || (fol. 21r3-4)

iti śrīmārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmahātmye uttaracaritre caṇḍamuṇḍavadhaḥ || 5 || (fol. 31r3-4)

iti śrīmārkkaṇḍeyapurāṇe sā⁅vārṇṇike⁆ manvantare śrīdevīmahātmye udra(?)caritre raktabījavadhaḥ || 8 || (fol. 35r1)

iti śrīmārkkaṇḍeyapurāṇe sāvarṇṇike manvatare devīmahātmye uttarata(!)caritre śuṃbhavadhaḥ || 10 || (fol.39r3-4)


End

devy uvāca ||

varadāhaṃ suragaṇā varaṃ yan manasecchathaḥ |
taṃ vṛṇadhvaṃ(!) prayacchāmi jagatām upakārakaṃ || ||

devā ūcuḥ ||

sarvvavāka(!)praśamanaṃ trailokyasyākhileśvari |
evam eva tvayā kāryyam asmadvairivināśanaṃ || ||

śrīdevy uvāca ||

vaivasvate ntare prāpte aṣṭāviṃśatime yuge |
śumbho niśumbhaś caivānyāv utpatsyete mahāsurau ||
nandagopagṛhe jātā yaśodāgarbhasaṃbhavā |
tatas tau nāśayiṣyāmi vindhyācalanivāsinī (fol. 41v3-5)


Microfilm Details

Reel No. D 71/32

Date of Filming 25-06-1976

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 11-08-08